Declension table of ?abhidhātrī

Deva

FeminineSingularDualPlural
Nominativeabhidhātrī abhidhātryau abhidhātryaḥ
Vocativeabhidhātri abhidhātryau abhidhātryaḥ
Accusativeabhidhātrīm abhidhātryau abhidhātrīḥ
Instrumentalabhidhātryā abhidhātrībhyām abhidhātrībhiḥ
Dativeabhidhātryai abhidhātrībhyām abhidhātrībhyaḥ
Ablativeabhidhātryāḥ abhidhātrībhyām abhidhātrībhyaḥ
Genitiveabhidhātryāḥ abhidhātryoḥ abhidhātrīṇām
Locativeabhidhātryām abhidhātryoḥ abhidhātrīṣu

Compound abhidhātri - abhidhātrī -

Adverb -abhidhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria