Declension table of ?abhidhātavya

Deva

NeuterSingularDualPlural
Nominativeabhidhātavyam abhidhātavye abhidhātavyāni
Vocativeabhidhātavya abhidhātavye abhidhātavyāni
Accusativeabhidhātavyam abhidhātavye abhidhātavyāni
Instrumentalabhidhātavyena abhidhātavyābhyām abhidhātavyaiḥ
Dativeabhidhātavyāya abhidhātavyābhyām abhidhātavyebhyaḥ
Ablativeabhidhātavyāt abhidhātavyābhyām abhidhātavyebhyaḥ
Genitiveabhidhātavyasya abhidhātavyayoḥ abhidhātavyānām
Locativeabhidhātavye abhidhātavyayoḥ abhidhātavyeṣu

Compound abhidhātavya -

Adverb -abhidhātavyam -abhidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria