Declension table of abhidhātṛ

Deva

NeuterSingularDualPlural
Nominativeabhidhātṛ abhidhātṛṇī abhidhātṝṇi
Vocativeabhidhātṛ abhidhātṛṇī abhidhātṝṇi
Accusativeabhidhātṛ abhidhātṛṇī abhidhātṝṇi
Instrumentalabhidhātṛṇā abhidhātṛbhyām abhidhātṛbhiḥ
Dativeabhidhātṛṇe abhidhātṛbhyām abhidhātṛbhyaḥ
Ablativeabhidhātṛṇaḥ abhidhātṛbhyām abhidhātṛbhyaḥ
Genitiveabhidhātṛṇaḥ abhidhātṛṇoḥ abhidhātṝṇām
Locativeabhidhātṛṇi abhidhātṛṇoḥ abhidhātṛṣu

Compound abhidhātṛ -

Adverb -abhidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria