Declension table of ?abhidhānīyā

Deva

FeminineSingularDualPlural
Nominativeabhidhānīyā abhidhānīye abhidhānīyāḥ
Vocativeabhidhānīye abhidhānīye abhidhānīyāḥ
Accusativeabhidhānīyām abhidhānīye abhidhānīyāḥ
Instrumentalabhidhānīyayā abhidhānīyābhyām abhidhānīyābhiḥ
Dativeabhidhānīyāyai abhidhānīyābhyām abhidhānīyābhyaḥ
Ablativeabhidhānīyāyāḥ abhidhānīyābhyām abhidhānīyābhyaḥ
Genitiveabhidhānīyāyāḥ abhidhānīyayoḥ abhidhānīyānām
Locativeabhidhānīyāyām abhidhānīyayoḥ abhidhānīyāsu

Adverb -abhidhānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria