Declension table of ?abhidhānīya

Deva

MasculineSingularDualPlural
Nominativeabhidhānīyaḥ abhidhānīyau abhidhānīyāḥ
Vocativeabhidhānīya abhidhānīyau abhidhānīyāḥ
Accusativeabhidhānīyam abhidhānīyau abhidhānīyān
Instrumentalabhidhānīyena abhidhānīyābhyām abhidhānīyaiḥ abhidhānīyebhiḥ
Dativeabhidhānīyāya abhidhānīyābhyām abhidhānīyebhyaḥ
Ablativeabhidhānīyāt abhidhānīyābhyām abhidhānīyebhyaḥ
Genitiveabhidhānīyasya abhidhānīyayoḥ abhidhānīyānām
Locativeabhidhānīye abhidhānīyayoḥ abhidhānīyeṣu

Compound abhidhānīya -

Adverb -abhidhānīyam -abhidhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria