Declension table of ?abhidhānatva

Deva

NeuterSingularDualPlural
Nominativeabhidhānatvam abhidhānatve abhidhānatvāni
Vocativeabhidhānatva abhidhānatve abhidhānatvāni
Accusativeabhidhānatvam abhidhānatve abhidhānatvāni
Instrumentalabhidhānatvena abhidhānatvābhyām abhidhānatvaiḥ
Dativeabhidhānatvāya abhidhānatvābhyām abhidhānatvebhyaḥ
Ablativeabhidhānatvāt abhidhānatvābhyām abhidhānatvebhyaḥ
Genitiveabhidhānatvasya abhidhānatvayoḥ abhidhānatvānām
Locativeabhidhānatve abhidhānatvayoḥ abhidhānatveṣu

Compound abhidhānatva -

Adverb -abhidhānatvam -abhidhānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria