Declension table of ?abhidhānamālā

Deva

FeminineSingularDualPlural
Nominativeabhidhānamālā abhidhānamāle abhidhānamālāḥ
Vocativeabhidhānamāle abhidhānamāle abhidhānamālāḥ
Accusativeabhidhānamālām abhidhānamāle abhidhānamālāḥ
Instrumentalabhidhānamālayā abhidhānamālābhyām abhidhānamālābhiḥ
Dativeabhidhānamālāyai abhidhānamālābhyām abhidhānamālābhyaḥ
Ablativeabhidhānamālāyāḥ abhidhānamālābhyām abhidhānamālābhyaḥ
Genitiveabhidhānamālāyāḥ abhidhānamālayoḥ abhidhānamālānām
Locativeabhidhānamālāyām abhidhānamālayoḥ abhidhānamālāsu

Adverb -abhidhānamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria