Declension table of ?abhidhānaka

Deva

NeuterSingularDualPlural
Nominativeabhidhānakam abhidhānake abhidhānakāni
Vocativeabhidhānaka abhidhānake abhidhānakāni
Accusativeabhidhānakam abhidhānake abhidhānakāni
Instrumentalabhidhānakena abhidhānakābhyām abhidhānakaiḥ
Dativeabhidhānakāya abhidhānakābhyām abhidhānakebhyaḥ
Ablativeabhidhānakāt abhidhānakābhyām abhidhānakebhyaḥ
Genitiveabhidhānakasya abhidhānakayoḥ abhidhānakānām
Locativeabhidhānake abhidhānakayoḥ abhidhānakeṣu

Compound abhidhānaka -

Adverb -abhidhānakam -abhidhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria