Declension table of abhidhāna

Deva

NeuterSingularDualPlural
Nominativeabhidhānam abhidhāne abhidhānāni
Vocativeabhidhāna abhidhāne abhidhānāni
Accusativeabhidhānam abhidhāne abhidhānāni
Instrumentalabhidhānena abhidhānābhyām abhidhānaiḥ
Dativeabhidhānāya abhidhānābhyām abhidhānebhyaḥ
Ablativeabhidhānāt abhidhānābhyām abhidhānebhyaḥ
Genitiveabhidhānasya abhidhānayoḥ abhidhānānām
Locativeabhidhāne abhidhānayoḥ abhidhāneṣu

Compound abhidhāna -

Adverb -abhidhānam -abhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria