Declension table of ?abhidhāmūla

Deva

NeuterSingularDualPlural
Nominativeabhidhāmūlam abhidhāmūle abhidhāmūlāni
Vocativeabhidhāmūla abhidhāmūle abhidhāmūlāni
Accusativeabhidhāmūlam abhidhāmūle abhidhāmūlāni
Instrumentalabhidhāmūlena abhidhāmūlābhyām abhidhāmūlaiḥ
Dativeabhidhāmūlāya abhidhāmūlābhyām abhidhāmūlebhyaḥ
Ablativeabhidhāmūlāt abhidhāmūlābhyām abhidhāmūlebhyaḥ
Genitiveabhidhāmūlasya abhidhāmūlayoḥ abhidhāmūlānām
Locativeabhidhāmūle abhidhāmūlayoḥ abhidhāmūleṣu

Compound abhidhāmūla -

Adverb -abhidhāmūlam -abhidhāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria