Declension table of ?abhidhāmūla

Deva

MasculineSingularDualPlural
Nominativeabhidhāmūlaḥ abhidhāmūlau abhidhāmūlāḥ
Vocativeabhidhāmūla abhidhāmūlau abhidhāmūlāḥ
Accusativeabhidhāmūlam abhidhāmūlau abhidhāmūlān
Instrumentalabhidhāmūlena abhidhāmūlābhyām abhidhāmūlaiḥ abhidhāmūlebhiḥ
Dativeabhidhāmūlāya abhidhāmūlābhyām abhidhāmūlebhyaḥ
Ablativeabhidhāmūlāt abhidhāmūlābhyām abhidhāmūlebhyaḥ
Genitiveabhidhāmūlasya abhidhāmūlayoḥ abhidhāmūlānām
Locativeabhidhāmūle abhidhāmūlayoḥ abhidhāmūleṣu

Compound abhidhāmūla -

Adverb -abhidhāmūlam -abhidhāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria