Declension table of ?abhidhādhvaṃsinī

Deva

FeminineSingularDualPlural
Nominativeabhidhādhvaṃsinī abhidhādhvaṃsinyau abhidhādhvaṃsinyaḥ
Vocativeabhidhādhvaṃsini abhidhādhvaṃsinyau abhidhādhvaṃsinyaḥ
Accusativeabhidhādhvaṃsinīm abhidhādhvaṃsinyau abhidhādhvaṃsinīḥ
Instrumentalabhidhādhvaṃsinyā abhidhādhvaṃsinībhyām abhidhādhvaṃsinībhiḥ
Dativeabhidhādhvaṃsinyai abhidhādhvaṃsinībhyām abhidhādhvaṃsinībhyaḥ
Ablativeabhidhādhvaṃsinyāḥ abhidhādhvaṃsinībhyām abhidhādhvaṃsinībhyaḥ
Genitiveabhidhādhvaṃsinyāḥ abhidhādhvaṃsinyoḥ abhidhādhvaṃsinīnām
Locativeabhidhādhvaṃsinyām abhidhādhvaṃsinyoḥ abhidhādhvaṃsinīṣu

Compound abhidhādhvaṃsini - abhidhādhvaṃsinī -

Adverb -abhidhādhvaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria