Declension table of ?abhidhādhvaṃsin

Deva

NeuterSingularDualPlural
Nominativeabhidhādhvaṃsi abhidhādhvaṃsinī abhidhādhvaṃsīni
Vocativeabhidhādhvaṃsin abhidhādhvaṃsi abhidhādhvaṃsinī abhidhādhvaṃsīni
Accusativeabhidhādhvaṃsi abhidhādhvaṃsinī abhidhādhvaṃsīni
Instrumentalabhidhādhvaṃsinā abhidhādhvaṃsibhyām abhidhādhvaṃsibhiḥ
Dativeabhidhādhvaṃsine abhidhādhvaṃsibhyām abhidhādhvaṃsibhyaḥ
Ablativeabhidhādhvaṃsinaḥ abhidhādhvaṃsibhyām abhidhādhvaṃsibhyaḥ
Genitiveabhidhādhvaṃsinaḥ abhidhādhvaṃsinoḥ abhidhādhvaṃsinām
Locativeabhidhādhvaṃsini abhidhādhvaṃsinoḥ abhidhādhvaṃsiṣu

Compound abhidhādhvaṃsi -

Adverb -abhidhādhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria