Declension table of ?abhidhādhvaṃsin

Deva

MasculineSingularDualPlural
Nominativeabhidhādhvaṃsī abhidhādhvaṃsinau abhidhādhvaṃsinaḥ
Vocativeabhidhādhvaṃsin abhidhādhvaṃsinau abhidhādhvaṃsinaḥ
Accusativeabhidhādhvaṃsinam abhidhādhvaṃsinau abhidhādhvaṃsinaḥ
Instrumentalabhidhādhvaṃsinā abhidhādhvaṃsibhyām abhidhādhvaṃsibhiḥ
Dativeabhidhādhvaṃsine abhidhādhvaṃsibhyām abhidhādhvaṃsibhyaḥ
Ablativeabhidhādhvaṃsinaḥ abhidhādhvaṃsibhyām abhidhādhvaṃsibhyaḥ
Genitiveabhidhādhvaṃsinaḥ abhidhādhvaṃsinoḥ abhidhādhvaṃsinām
Locativeabhidhādhvaṃsini abhidhādhvaṃsinoḥ abhidhādhvaṃsiṣu

Compound abhidhādhvaṃsi -

Adverb -abhidhādhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria