Declension table of ?abhidhā

Deva

FeminineSingularDualPlural
Nominativeabhidhā abhidhe abhidhāḥ
Vocativeabhidhe abhidhe abhidhāḥ
Accusativeabhidhām abhidhe abhidhāḥ
Instrumentalabhidhayā abhidhābhyām abhidhābhiḥ
Dativeabhidhāyai abhidhābhyām abhidhābhyaḥ
Ablativeabhidhāyāḥ abhidhābhyām abhidhābhyaḥ
Genitiveabhidhāyāḥ abhidhayoḥ abhidhānām
Locativeabhidhāyām abhidhayoḥ abhidhāsu

Adverb -abhidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria