Declension table of ?abhidhṛṣṇu

Deva

NeuterSingularDualPlural
Nominativeabhidhṛṣṇu abhidhṛṣṇunī abhidhṛṣṇūni
Vocativeabhidhṛṣṇu abhidhṛṣṇunī abhidhṛṣṇūni
Accusativeabhidhṛṣṇu abhidhṛṣṇunī abhidhṛṣṇūni
Instrumentalabhidhṛṣṇunā abhidhṛṣṇubhyām abhidhṛṣṇubhiḥ
Dativeabhidhṛṣṇune abhidhṛṣṇubhyām abhidhṛṣṇubhyaḥ
Ablativeabhidhṛṣṇunaḥ abhidhṛṣṇubhyām abhidhṛṣṇubhyaḥ
Genitiveabhidhṛṣṇunaḥ abhidhṛṣṇunoḥ abhidhṛṣṇūnām
Locativeabhidhṛṣṇuni abhidhṛṣṇunoḥ abhidhṛṣṇuṣu

Compound abhidhṛṣṇu -

Adverb -abhidhṛṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria