Declension table of ?abhidhṛṣṇu

Deva

MasculineSingularDualPlural
Nominativeabhidhṛṣṇuḥ abhidhṛṣṇū abhidhṛṣṇavaḥ
Vocativeabhidhṛṣṇo abhidhṛṣṇū abhidhṛṣṇavaḥ
Accusativeabhidhṛṣṇum abhidhṛṣṇū abhidhṛṣṇūn
Instrumentalabhidhṛṣṇunā abhidhṛṣṇubhyām abhidhṛṣṇubhiḥ
Dativeabhidhṛṣṇave abhidhṛṣṇubhyām abhidhṛṣṇubhyaḥ
Ablativeabhidhṛṣṇoḥ abhidhṛṣṇubhyām abhidhṛṣṇubhyaḥ
Genitiveabhidhṛṣṇoḥ abhidhṛṣṇvoḥ abhidhṛṣṇūnām
Locativeabhidhṛṣṇau abhidhṛṣṇvoḥ abhidhṛṣṇuṣu

Compound abhidhṛṣṇu -

Adverb -abhidhṛṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria