Declension table of ?abhidevana

Deva

NeuterSingularDualPlural
Nominativeabhidevanam abhidevane abhidevanāni
Vocativeabhidevana abhidevane abhidevanāni
Accusativeabhidevanam abhidevane abhidevanāni
Instrumentalabhidevanena abhidevanābhyām abhidevanaiḥ
Dativeabhidevanāya abhidevanābhyām abhidevanebhyaḥ
Ablativeabhidevanāt abhidevanābhyām abhidevanebhyaḥ
Genitiveabhidevanasya abhidevanayoḥ abhidevanānām
Locativeabhidevane abhidevanayoḥ abhidevaneṣu

Compound abhidevana -

Adverb -abhidevanam -abhidevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria