Declension table of ?abhidarśana

Deva

NeuterSingularDualPlural
Nominativeabhidarśanam abhidarśane abhidarśanāni
Vocativeabhidarśana abhidarśane abhidarśanāni
Accusativeabhidarśanam abhidarśane abhidarśanāni
Instrumentalabhidarśanena abhidarśanābhyām abhidarśanaiḥ
Dativeabhidarśanāya abhidarśanābhyām abhidarśanebhyaḥ
Ablativeabhidarśanāt abhidarśanābhyām abhidarśanebhyaḥ
Genitiveabhidarśanasya abhidarśanayoḥ abhidarśanānām
Locativeabhidarśane abhidarśanayoḥ abhidarśaneṣu

Compound abhidarśana -

Adverb -abhidarśanam -abhidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria