Declension table of ?abhidadhat

Deva

MasculineSingularDualPlural
Nominativeabhidadhat abhidadhatau abhidadhataḥ
Vocativeabhidadhat abhidadhatau abhidadhataḥ
Accusativeabhidadhatam abhidadhatau abhidadhataḥ
Instrumentalabhidadhatā abhidadhadbhyām abhidadhadbhiḥ
Dativeabhidadhate abhidadhadbhyām abhidadhadbhyaḥ
Ablativeabhidadhataḥ abhidadhadbhyām abhidadhadbhyaḥ
Genitiveabhidadhataḥ abhidadhatoḥ abhidadhatām
Locativeabhidadhati abhidadhatoḥ abhidadhatsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria