Declension table of ?abhidāpana

Deva

NeuterSingularDualPlural
Nominativeabhidāpanam abhidāpane abhidāpanāni
Vocativeabhidāpana abhidāpane abhidāpanāni
Accusativeabhidāpanam abhidāpane abhidāpanāni
Instrumentalabhidāpanena abhidāpanābhyām abhidāpanaiḥ
Dativeabhidāpanāya abhidāpanābhyām abhidāpanebhyaḥ
Ablativeabhidāpanāt abhidāpanābhyām abhidāpanebhyaḥ
Genitiveabhidāpanasya abhidāpanayoḥ abhidāpanānām
Locativeabhidāpane abhidāpanayoḥ abhidāpaneṣu

Compound abhidāpana -

Adverb -abhidāpanam -abhidāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria