Declension table of ?abhidaṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhidaṣṭā abhidaṣṭe abhidaṣṭāḥ
Vocativeabhidaṣṭe abhidaṣṭe abhidaṣṭāḥ
Accusativeabhidaṣṭām abhidaṣṭe abhidaṣṭāḥ
Instrumentalabhidaṣṭayā abhidaṣṭābhyām abhidaṣṭābhiḥ
Dativeabhidaṣṭāyai abhidaṣṭābhyām abhidaṣṭābhyaḥ
Ablativeabhidaṣṭāyāḥ abhidaṣṭābhyām abhidaṣṭābhyaḥ
Genitiveabhidaṣṭāyāḥ abhidaṣṭayoḥ abhidaṣṭānām
Locativeabhidaṣṭāyām abhidaṣṭayoḥ abhidaṣṭāsu

Adverb -abhidaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria