Declension table of ?abhidaṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhidaṣṭaḥ abhidaṣṭau abhidaṣṭāḥ
Vocativeabhidaṣṭa abhidaṣṭau abhidaṣṭāḥ
Accusativeabhidaṣṭam abhidaṣṭau abhidaṣṭān
Instrumentalabhidaṣṭena abhidaṣṭābhyām abhidaṣṭaiḥ abhidaṣṭebhiḥ
Dativeabhidaṣṭāya abhidaṣṭābhyām abhidaṣṭebhyaḥ
Ablativeabhidaṣṭāt abhidaṣṭābhyām abhidaṣṭebhyaḥ
Genitiveabhidaṣṭasya abhidaṣṭayoḥ abhidaṣṭānām
Locativeabhidaṣṭe abhidaṣṭayoḥ abhidaṣṭeṣu

Compound abhidaṣṭa -

Adverb -abhidaṣṭam -abhidaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria