Declension table of ?abhicchāyā

Deva

FeminineSingularDualPlural
Nominativeabhicchāyā abhicchāye abhicchāyāḥ
Vocativeabhicchāye abhicchāye abhicchāyāḥ
Accusativeabhicchāyām abhicchāye abhicchāyāḥ
Instrumentalabhicchāyayā abhicchāyābhyām abhicchāyābhiḥ
Dativeabhicchāyāyai abhicchāyābhyām abhicchāyābhyaḥ
Ablativeabhicchāyāyāḥ abhicchāyābhyām abhicchāyābhyaḥ
Genitiveabhicchāyāyāḥ abhicchāyayoḥ abhicchāyānām
Locativeabhicchāyāyām abhicchāyayoḥ abhicchāyāsu

Adverb -abhicchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria