Declension table of ?abhicarita

Deva

NeuterSingularDualPlural
Nominativeabhicaritam abhicarite abhicaritāni
Vocativeabhicarita abhicarite abhicaritāni
Accusativeabhicaritam abhicarite abhicaritāni
Instrumentalabhicaritena abhicaritābhyām abhicaritaiḥ
Dativeabhicaritāya abhicaritābhyām abhicaritebhyaḥ
Ablativeabhicaritāt abhicaritābhyām abhicaritebhyaḥ
Genitiveabhicaritasya abhicaritayoḥ abhicaritānām
Locativeabhicarite abhicaritayoḥ abhicariteṣu

Compound abhicarita -

Adverb -abhicaritam -abhicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria