Declension table of ?abhicaraṇīyā

Deva

FeminineSingularDualPlural
Nominativeabhicaraṇīyā abhicaraṇīye abhicaraṇīyāḥ
Vocativeabhicaraṇīye abhicaraṇīye abhicaraṇīyāḥ
Accusativeabhicaraṇīyām abhicaraṇīye abhicaraṇīyāḥ
Instrumentalabhicaraṇīyayā abhicaraṇīyābhyām abhicaraṇīyābhiḥ
Dativeabhicaraṇīyāyai abhicaraṇīyābhyām abhicaraṇīyābhyaḥ
Ablativeabhicaraṇīyāyāḥ abhicaraṇīyābhyām abhicaraṇīyābhyaḥ
Genitiveabhicaraṇīyāyāḥ abhicaraṇīyayoḥ abhicaraṇīyānām
Locativeabhicaraṇīyāyām abhicaraṇīyayoḥ abhicaraṇīyāsu

Adverb -abhicaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria