Declension table of ?abhicaraṇīya

Deva

MasculineSingularDualPlural
Nominativeabhicaraṇīyaḥ abhicaraṇīyau abhicaraṇīyāḥ
Vocativeabhicaraṇīya abhicaraṇīyau abhicaraṇīyāḥ
Accusativeabhicaraṇīyam abhicaraṇīyau abhicaraṇīyān
Instrumentalabhicaraṇīyena abhicaraṇīyābhyām abhicaraṇīyaiḥ abhicaraṇīyebhiḥ
Dativeabhicaraṇīyāya abhicaraṇīyābhyām abhicaraṇīyebhyaḥ
Ablativeabhicaraṇīyāt abhicaraṇīyābhyām abhicaraṇīyebhyaḥ
Genitiveabhicaraṇīyasya abhicaraṇīyayoḥ abhicaraṇīyānām
Locativeabhicaraṇīye abhicaraṇīyayoḥ abhicaraṇīyeṣu

Compound abhicaraṇīya -

Adverb -abhicaraṇīyam -abhicaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria