Declension table of ?abhicaraṇa

Deva

NeuterSingularDualPlural
Nominativeabhicaraṇam abhicaraṇe abhicaraṇāni
Vocativeabhicaraṇa abhicaraṇe abhicaraṇāni
Accusativeabhicaraṇam abhicaraṇe abhicaraṇāni
Instrumentalabhicaraṇena abhicaraṇābhyām abhicaraṇaiḥ
Dativeabhicaraṇāya abhicaraṇābhyām abhicaraṇebhyaḥ
Ablativeabhicaraṇāt abhicaraṇābhyām abhicaraṇebhyaḥ
Genitiveabhicaraṇasya abhicaraṇayoḥ abhicaraṇānām
Locativeabhicaraṇe abhicaraṇayoḥ abhicaraṇeṣu

Compound abhicaraṇa -

Adverb -abhicaraṇam -abhicaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria