Declension table of ?abhicakṣyā

Deva

FeminineSingularDualPlural
Nominativeabhicakṣyā abhicakṣye abhicakṣyāḥ
Vocativeabhicakṣye abhicakṣye abhicakṣyāḥ
Accusativeabhicakṣyām abhicakṣye abhicakṣyāḥ
Instrumentalabhicakṣyayā abhicakṣyābhyām abhicakṣyābhiḥ
Dativeabhicakṣyāyai abhicakṣyābhyām abhicakṣyābhyaḥ
Ablativeabhicakṣyāyāḥ abhicakṣyābhyām abhicakṣyābhyaḥ
Genitiveabhicakṣyāyāḥ abhicakṣyayoḥ abhicakṣyāṇām
Locativeabhicakṣyāyām abhicakṣyayoḥ abhicakṣyāsu

Adverb -abhicakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria