Declension table of ?abhicakṣya

Deva

NeuterSingularDualPlural
Nominativeabhicakṣyam abhicakṣye abhicakṣyāṇi
Vocativeabhicakṣya abhicakṣye abhicakṣyāṇi
Accusativeabhicakṣyam abhicakṣye abhicakṣyāṇi
Instrumentalabhicakṣyeṇa abhicakṣyābhyām abhicakṣyaiḥ
Dativeabhicakṣyāya abhicakṣyābhyām abhicakṣyebhyaḥ
Ablativeabhicakṣyāt abhicakṣyābhyām abhicakṣyebhyaḥ
Genitiveabhicakṣyasya abhicakṣyayoḥ abhicakṣyāṇām
Locativeabhicakṣye abhicakṣyayoḥ abhicakṣyeṣu

Compound abhicakṣya -

Adverb -abhicakṣyam -abhicakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria