Declension table of ?abhicakṣya

Deva

MasculineSingularDualPlural
Nominativeabhicakṣyaḥ abhicakṣyau abhicakṣyāḥ
Vocativeabhicakṣya abhicakṣyau abhicakṣyāḥ
Accusativeabhicakṣyam abhicakṣyau abhicakṣyān
Instrumentalabhicakṣyeṇa abhicakṣyābhyām abhicakṣyaiḥ abhicakṣyebhiḥ
Dativeabhicakṣyāya abhicakṣyābhyām abhicakṣyebhyaḥ
Ablativeabhicakṣyāt abhicakṣyābhyām abhicakṣyebhyaḥ
Genitiveabhicakṣyasya abhicakṣyayoḥ abhicakṣyāṇām
Locativeabhicakṣye abhicakṣyayoḥ abhicakṣyeṣu

Compound abhicakṣya -

Adverb -abhicakṣyam -abhicakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria