Declension table of ?abhicakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeabhicakṣaṇā abhicakṣaṇe abhicakṣaṇāḥ
Vocativeabhicakṣaṇe abhicakṣaṇe abhicakṣaṇāḥ
Accusativeabhicakṣaṇām abhicakṣaṇe abhicakṣaṇāḥ
Instrumentalabhicakṣaṇayā abhicakṣaṇābhyām abhicakṣaṇābhiḥ
Dativeabhicakṣaṇāyai abhicakṣaṇābhyām abhicakṣaṇābhyaḥ
Ablativeabhicakṣaṇāyāḥ abhicakṣaṇābhyām abhicakṣaṇābhyaḥ
Genitiveabhicakṣaṇāyāḥ abhicakṣaṇayoḥ abhicakṣaṇānām
Locativeabhicakṣaṇāyām abhicakṣaṇayoḥ abhicakṣaṇāsu

Adverb -abhicakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria