Declension table of ?abhicakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhicakṣaṇam abhicakṣaṇe abhicakṣaṇāni
Vocativeabhicakṣaṇa abhicakṣaṇe abhicakṣaṇāni
Accusativeabhicakṣaṇam abhicakṣaṇe abhicakṣaṇāni
Instrumentalabhicakṣaṇena abhicakṣaṇābhyām abhicakṣaṇaiḥ
Dativeabhicakṣaṇāya abhicakṣaṇābhyām abhicakṣaṇebhyaḥ
Ablativeabhicakṣaṇāt abhicakṣaṇābhyām abhicakṣaṇebhyaḥ
Genitiveabhicakṣaṇasya abhicakṣaṇayoḥ abhicakṣaṇānām
Locativeabhicakṣaṇe abhicakṣaṇayoḥ abhicakṣaṇeṣu

Compound abhicakṣaṇa -

Adverb -abhicakṣaṇam -abhicakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria