Declension table of ?abhicārya

Deva

NeuterSingularDualPlural
Nominativeabhicāryam abhicārye abhicāryāṇi
Vocativeabhicārya abhicārye abhicāryāṇi
Accusativeabhicāryam abhicārye abhicāryāṇi
Instrumentalabhicāryeṇa abhicāryābhyām abhicāryaiḥ
Dativeabhicāryāya abhicāryābhyām abhicāryebhyaḥ
Ablativeabhicāryāt abhicāryābhyām abhicāryebhyaḥ
Genitiveabhicāryasya abhicāryayoḥ abhicāryāṇām
Locativeabhicārye abhicāryayoḥ abhicāryeṣu

Compound abhicārya -

Adverb -abhicāryam -abhicāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria