Declension table of ?abhicārita

Deva

NeuterSingularDualPlural
Nominativeabhicāritam abhicārite abhicāritāni
Vocativeabhicārita abhicārite abhicāritāni
Accusativeabhicāritam abhicārite abhicāritāni
Instrumentalabhicāritena abhicāritābhyām abhicāritaiḥ
Dativeabhicāritāya abhicāritābhyām abhicāritebhyaḥ
Ablativeabhicāritāt abhicāritābhyām abhicāritebhyaḥ
Genitiveabhicāritasya abhicāritayoḥ abhicāritānām
Locativeabhicārite abhicāritayoḥ abhicāriteṣu

Compound abhicārita -

Adverb -abhicāritam -abhicāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria