Declension table of ?abhicāramantra

Deva

MasculineSingularDualPlural
Nominativeabhicāramantraḥ abhicāramantrau abhicāramantrāḥ
Vocativeabhicāramantra abhicāramantrau abhicāramantrāḥ
Accusativeabhicāramantram abhicāramantrau abhicāramantrān
Instrumentalabhicāramantreṇa abhicāramantrābhyām abhicāramantraiḥ abhicāramantrebhiḥ
Dativeabhicāramantrāya abhicāramantrābhyām abhicāramantrebhyaḥ
Ablativeabhicāramantrāt abhicāramantrābhyām abhicāramantrebhyaḥ
Genitiveabhicāramantrasya abhicāramantrayoḥ abhicāramantrāṇām
Locativeabhicāramantre abhicāramantrayoḥ abhicāramantreṣu

Compound abhicāramantra -

Adverb -abhicāramantram -abhicāramantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria