Declension table of ?abhicārakalpa

Deva

MasculineSingularDualPlural
Nominativeabhicārakalpaḥ abhicārakalpau abhicārakalpāḥ
Vocativeabhicārakalpa abhicārakalpau abhicārakalpāḥ
Accusativeabhicārakalpam abhicārakalpau abhicārakalpān
Instrumentalabhicārakalpena abhicārakalpābhyām abhicārakalpaiḥ abhicārakalpebhiḥ
Dativeabhicārakalpāya abhicārakalpābhyām abhicārakalpebhyaḥ
Ablativeabhicārakalpāt abhicārakalpābhyām abhicārakalpebhyaḥ
Genitiveabhicārakalpasya abhicārakalpayoḥ abhicārakalpānām
Locativeabhicārakalpe abhicārakalpayoḥ abhicārakalpeṣu

Compound abhicārakalpa -

Adverb -abhicārakalpam -abhicārakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria