Declension table of ?abhicāraka

Deva

NeuterSingularDualPlural
Nominativeabhicārakam abhicārake abhicārakāṇi
Vocativeabhicāraka abhicārake abhicārakāṇi
Accusativeabhicārakam abhicārake abhicārakāṇi
Instrumentalabhicārakeṇa abhicārakābhyām abhicārakaiḥ
Dativeabhicārakāya abhicārakābhyām abhicārakebhyaḥ
Ablativeabhicārakāt abhicārakābhyām abhicārakebhyaḥ
Genitiveabhicārakasya abhicārakayoḥ abhicārakāṇām
Locativeabhicārake abhicārakayoḥ abhicārakeṣu

Compound abhicāraka -

Adverb -abhicārakam -abhicārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria