Declension table of ?abhicāraka

Deva

MasculineSingularDualPlural
Nominativeabhicārakaḥ abhicārakau abhicārakāḥ
Vocativeabhicāraka abhicārakau abhicārakāḥ
Accusativeabhicārakam abhicārakau abhicārakān
Instrumentalabhicārakeṇa abhicārakābhyām abhicārakaiḥ abhicārakebhiḥ
Dativeabhicārakāya abhicārakābhyām abhicārakebhyaḥ
Ablativeabhicārakāt abhicārakābhyām abhicārakebhyaḥ
Genitiveabhicārakasya abhicārakayoḥ abhicārakāṇām
Locativeabhicārake abhicārakayoḥ abhicārakeṣu

Compound abhicāraka -

Adverb -abhicārakam -abhicārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria