Declension table of ?abhicārajvara

Deva

MasculineSingularDualPlural
Nominativeabhicārajvaraḥ abhicārajvarau abhicārajvarāḥ
Vocativeabhicārajvara abhicārajvarau abhicārajvarāḥ
Accusativeabhicārajvaram abhicārajvarau abhicārajvarān
Instrumentalabhicārajvareṇa abhicārajvarābhyām abhicārajvaraiḥ abhicārajvarebhiḥ
Dativeabhicārajvarāya abhicārajvarābhyām abhicārajvarebhyaḥ
Ablativeabhicārajvarāt abhicārajvarābhyām abhicārajvarebhyaḥ
Genitiveabhicārajvarasya abhicārajvarayoḥ abhicārajvarāṇām
Locativeabhicārajvare abhicārajvarayoḥ abhicārajvareṣu

Compound abhicārajvara -

Adverb -abhicārajvaram -abhicārajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria