Declension table of ?abhicārahoma

Deva

MasculineSingularDualPlural
Nominativeabhicārahomaḥ abhicārahomau abhicārahomāḥ
Vocativeabhicārahoma abhicārahomau abhicārahomāḥ
Accusativeabhicārahomam abhicārahomau abhicārahomān
Instrumentalabhicārahomeṇa abhicārahomābhyām abhicārahomaiḥ abhicārahomebhiḥ
Dativeabhicārahomāya abhicārahomābhyām abhicārahomebhyaḥ
Ablativeabhicārahomāt abhicārahomābhyām abhicārahomebhyaḥ
Genitiveabhicārahomasya abhicārahomayoḥ abhicārahomāṇām
Locativeabhicārahome abhicārahomayoḥ abhicārahomeṣu

Compound abhicārahoma -

Adverb -abhicārahomam -abhicārahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria