Declension table of ?abhicāraṇīya

Deva

NeuterSingularDualPlural
Nominativeabhicāraṇīyam abhicāraṇīye abhicāraṇīyāni
Vocativeabhicāraṇīya abhicāraṇīye abhicāraṇīyāni
Accusativeabhicāraṇīyam abhicāraṇīye abhicāraṇīyāni
Instrumentalabhicāraṇīyena abhicāraṇīyābhyām abhicāraṇīyaiḥ
Dativeabhicāraṇīyāya abhicāraṇīyābhyām abhicāraṇīyebhyaḥ
Ablativeabhicāraṇīyāt abhicāraṇīyābhyām abhicāraṇīyebhyaḥ
Genitiveabhicāraṇīyasya abhicāraṇīyayoḥ abhicāraṇīyānām
Locativeabhicāraṇīye abhicāraṇīyayoḥ abhicāraṇīyeṣu

Compound abhicāraṇīya -

Adverb -abhicāraṇīyam -abhicāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria