Declension table of ?abhicāraṇīya

Deva

MasculineSingularDualPlural
Nominativeabhicāraṇīyaḥ abhicāraṇīyau abhicāraṇīyāḥ
Vocativeabhicāraṇīya abhicāraṇīyau abhicāraṇīyāḥ
Accusativeabhicāraṇīyam abhicāraṇīyau abhicāraṇīyān
Instrumentalabhicāraṇīyena abhicāraṇīyābhyām abhicāraṇīyaiḥ abhicāraṇīyebhiḥ
Dativeabhicāraṇīyāya abhicāraṇīyābhyām abhicāraṇīyebhyaḥ
Ablativeabhicāraṇīyāt abhicāraṇīyābhyām abhicāraṇīyebhyaḥ
Genitiveabhicāraṇīyasya abhicāraṇīyayoḥ abhicāraṇīyānām
Locativeabhicāraṇīye abhicāraṇīyayoḥ abhicāraṇīyeṣu

Compound abhicāraṇīya -

Adverb -abhicāraṇīyam -abhicāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria