Declension table of ?abhibhūvan

Deva

MasculineSingularDualPlural
Nominativeabhibhūvā abhibhūvānau abhibhūvānaḥ
Vocativeabhibhūvan abhibhūvānau abhibhūvānaḥ
Accusativeabhibhūvānam abhibhūvānau abhibhūvnaḥ
Instrumentalabhibhūvnā abhibhūvabhyām abhibhūvabhiḥ
Dativeabhibhūvne abhibhūvabhyām abhibhūvabhyaḥ
Ablativeabhibhūvnaḥ abhibhūvabhyām abhibhūvabhyaḥ
Genitiveabhibhūvnaḥ abhibhūvnoḥ abhibhūvnām
Locativeabhibhūvni abhibhūvani abhibhūvnoḥ abhibhūvasu

Compound abhibhūva -

Adverb -abhibhūvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria