Declension table of abhibhūtyojas

Deva

MasculineSingularDualPlural
Nominativeabhibhūtyojāḥ abhibhūtyojasau abhibhūtyojasaḥ
Vocativeabhibhūtyojaḥ abhibhūtyojasau abhibhūtyojasaḥ
Accusativeabhibhūtyojasam abhibhūtyojasau abhibhūtyojasaḥ
Instrumentalabhibhūtyojasā abhibhūtyojobhyām abhibhūtyojobhiḥ
Dativeabhibhūtyojase abhibhūtyojobhyām abhibhūtyojobhyaḥ
Ablativeabhibhūtyojasaḥ abhibhūtyojobhyām abhibhūtyojobhyaḥ
Genitiveabhibhūtyojasaḥ abhibhūtyojasoḥ abhibhūtyojasām
Locativeabhibhūtyojasi abhibhūtyojasoḥ abhibhūtyojaḥsu

Compound abhibhūtyojas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria