Declension table of ?abhibhūti_ā

Deva

FeminineSingularDualPlural
Nominativeabhibhūti_ā abhibhūti_e abhibhūti_āḥ
Vocativeabhibhūti_e abhibhūti_e abhibhūti_āḥ
Accusativeabhibhūti_ām abhibhūti_e abhibhūti_āḥ
Instrumentalabhibhūti_ayā abhibhūti_ābhyām abhibhūti_ābhiḥ
Dativeabhibhūti_āyai abhibhūti_ābhyām abhibhūti_ābhyaḥ
Ablativeabhibhūti_āyāḥ abhibhūti_ābhyām abhibhūti_ābhyaḥ
Genitiveabhibhūti_āyāḥ abhibhūti_ayoḥ abhibhūti_ānām
Locativeabhibhūti_āyām abhibhūti_ayoḥ abhibhūti_āsu

Adverb -abhibhūti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria