Declension table of abhibhūti

Deva

NeuterSingularDualPlural
Nominativeabhibhūti abhibhūtinī abhibhūtīni
Vocativeabhibhūti abhibhūtinī abhibhūtīni
Accusativeabhibhūti abhibhūtinī abhibhūtīni
Instrumentalabhibhūtinā abhibhūtibhyām abhibhūtibhiḥ
Dativeabhibhūtine abhibhūtibhyām abhibhūtibhyaḥ
Ablativeabhibhūtinaḥ abhibhūtibhyām abhibhūtibhyaḥ
Genitiveabhibhūtinaḥ abhibhūtinoḥ abhibhūtīnām
Locativeabhibhūtini abhibhūtinoḥ abhibhūtiṣu

Compound abhibhūti -

Adverb -abhibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria