Declension table of ?abhibhūtā

Deva

FeminineSingularDualPlural
Nominativeabhibhūtā abhibhūte abhibhūtāḥ
Vocativeabhibhūte abhibhūte abhibhūtāḥ
Accusativeabhibhūtām abhibhūte abhibhūtāḥ
Instrumentalabhibhūtayā abhibhūtābhyām abhibhūtābhiḥ
Dativeabhibhūtāyai abhibhūtābhyām abhibhūtābhyaḥ
Ablativeabhibhūtāyāḥ abhibhūtābhyām abhibhūtābhyaḥ
Genitiveabhibhūtāyāḥ abhibhūtayoḥ abhibhūtānām
Locativeabhibhūtāyām abhibhūtayoḥ abhibhūtāsu

Adverb -abhibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria