Declension table of abhibhūta

Deva

MasculineSingularDualPlural
Nominativeabhibhūtaḥ abhibhūtau abhibhūtāḥ
Vocativeabhibhūta abhibhūtau abhibhūtāḥ
Accusativeabhibhūtam abhibhūtau abhibhūtān
Instrumentalabhibhūtena abhibhūtābhyām abhibhūtaiḥ abhibhūtebhiḥ
Dativeabhibhūtāya abhibhūtābhyām abhibhūtebhyaḥ
Ablativeabhibhūtāt abhibhūtābhyām abhibhūtebhyaḥ
Genitiveabhibhūtasya abhibhūtayoḥ abhibhūtānām
Locativeabhibhūte abhibhūtayoḥ abhibhūteṣu

Compound abhibhūta -

Adverb -abhibhūtam -abhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria