Declension table of ?abhibhū_ā

Deva

FeminineSingularDualPlural
Nominativeabhibhū_ā abhibhū_e abhibhū_āḥ
Vocativeabhibhū_e abhibhū_e abhibhū_āḥ
Accusativeabhibhū_ām abhibhū_e abhibhū_āḥ
Instrumentalabhibhū_ayā abhibhū_ābhyām abhibhū_ābhiḥ
Dativeabhibhū_āyai abhibhū_ābhyām abhibhū_ābhyaḥ
Ablativeabhibhū_āyāḥ abhibhū_ābhyām abhibhū_ābhyaḥ
Genitiveabhibhū_āyāḥ abhibhū_ayoḥ abhibhū_ānām
Locativeabhibhū_āyām abhibhū_ayoḥ abhibhū_āsu

Adverb -abhibhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria